B 326-42 Grahalāghava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/42
Title: Grahalāghava
Dimensions: 24.7 x 13.5 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2878
Remarks:
Reel No. B 326-42 Inventory No. 39853
Title Grahalāghavasya udāharaṇa
Author Keśava Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.5 x 13.0 cm
Folios 29
Lines per Folio 12 –13
Foliation figures on the verso, in the upper left-hand margin under the marginal title gra.u and in the lower right-hand margin under the word kṛṣṇa.
Scribe Govindarāma
Date of Copying VS 1830 ŚS 1695
Place of Copying Satipura
Place of Deposit NAK
Accession No. 5/2878
Manuscript Features
Foliation of the left-hand margin starts on the exp.4, from the fol. 3 and available up to 29r, *30v and foliation of the right-hand margin starts from fol. 49 and available up to 76.
Excerpts
Beginning
|| ḥ || śrīgaṇeśāya namaḥ || ||
atha māsagaṇāt parvānayanam āha || ||
-///(2)naṃtaraṃ māsagaṇāt sutarāṃ laghukriyayā grahaṇadvayasya siddhiḥ sādhanaṃ tasya ///-(3)ryavipātatithan (!) tathā vapuṣi biṃbāni grasanaṃ grāsaḥ (fol. 1v1–3)
End
naṃdigrāma iti | 15 |
aparāṃtaviṣaye a(11)parā paścimadik || tasyā aṃtaḥ prāta (!) tasmin viṣayaḥ sthānaṃ yasya saḥ || tasmin naṃ(12)digrāme keśavaḥ āsit (!) || kiṃ bhūtaḥ śiṣyādibhiḥ gītastutiḥ kauśikagotra(13)jaḥ kauśikavaṃśotpannaḥ sakalasatśāstrārthavit sarvasamīcīnaśāstrārtha(28v1)vettā evaṃ vidhaḥ keśavaḥ tasya sūnuḥ gaṇeśaḥ | tadaṃghripadmabhajanāt taccara(2)ṇakamalasevanāt kiṃcit avabodhaṃśakaṃ jñānalavaṃ ⟪.........................⟫ ladhvā (!) prāptā (!) idaṃ karaṇaṃ spaṣṭaṃ spaṣṭārthaṃ vṛttair nānāchaṃdobhiḥ (4) || vicitra (!) arthena bahulaṃ ca etat akarot kṛtavān ity arthaḥ || || (5) || 16 || || (fol. 58r10–28v5)
Colophon
iti śrīdaivajñavaryadivākarātmajaviśvanāthaviracitaṃ si(6)ddhāmtarahasyodāharaṇaṃ samāptaṃ || || śrīr astu || || śrīhariḥ || || (7) || ||
golagrāmanivāsino gurupadadvaṃdvābjabhaktau rata-
syāsīt tatra di(8)vākarasya tanayaḥ śrīviśvanāthāhvayaḥ ||
tenedaṃ grahalāghavasya ga(9)ṇitaṃ spṛṣṭīkṛtaṃ (!) tatbudhaiḥ ||
śodhyaṃ śuddham idaṃ tadā tu gaṇakaiḥ || svāṃte sa(10)dā dhāryate || 1 || ||
iti śrīgrahalāghavaudāharaṇaṃ samāptaḥ || || (11) saṃvat 1830 śāke 1695 dakṣIṇāyane || śaradarutau māsottamaāśvi(29r1)namāse śuklapakṣe tithau 13 bhaumavāsare || lipikṛto yaṃ brāhmaṇa avadicyajñāti(2)goviṃdarāmena (!) || paṭhanārthaṃ satipurajñātibrāhmaṇakṛṣṇajī[[ka]]syedaṃ (!) pustakaṃ grahitaṃ (!) a(3)vaṃti madhye || || śrīr astu || || śrīkalyāṇam astu || śrīśubhaṃ bhavatu || || (fol. 28v6–29r3)
Microfilm Details
Reel No. B 326/42
Date of Filming 21-01-1972
Exposures 33
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of exp.2 which is available in exp. 32
Catalogued by MS
Date 14-05-2007
Bibliography