B 326-42 Grahalāghava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/42
Title: Grahalāghava
Dimensions: 24.7 x 13.5 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2878
Remarks:


Reel No. B 326-42 Inventory No. 39853

Title Grahalāghavasya udāharaṇa

Author Keśava Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 13.0 cm

Folios 29

Lines per Folio 12 –13

Foliation figures on the verso, in the upper left-hand margin under the marginal title gra.u and in the lower right-hand margin under the word kṛṣṇa.

Scribe Govindarāma

Date of Copying VS 1830 ŚS 1695

Place of Copying Satipura

Place of Deposit NAK

Accession No. 5/2878

Manuscript Features

Foliation of the left-hand margin starts on the exp.4, from the fol. 3 and available up to 29r, *30v and foliation of the right-hand margin starts from fol. 49 and available up to 76.

Excerpts

Beginning

|| ḥ || śrīgaṇeśāya namaḥ ||     ||

atha māsagaṇāt parvānayanam āha ||     || 

-///(2)naṃtaraṃ māsagaṇāt sutarāṃ laghukriyayā grahaṇadvayasya siddhiḥ sādhanaṃ tasya ///-(3)ryavipātatithan (!) tathā vapuṣi biṃbāni grasanaṃ grāsaḥ (fol. 1v1–3)

End

naṃdigrāma iti | 15 |

aparāṃtaviṣaye a(11)parā paścimadik || tasyā aṃtaḥ prāta (!) tasmin viṣayaḥ sthānaṃ yasya saḥ || tasmin naṃ(12)digrāme keśavaḥ āsit (!) || kiṃ bhūtaḥ śiṣyādibhiḥ gītastutiḥ kauśikagotra(13)jaḥ kauśikavaṃśotpannaḥ sakalasatśāstrārthavit sarvasamīcīnaśāstrārtha(28v1)vettā evaṃ vidhaḥ keśavaḥ tasya sūnuḥ gaṇeśaḥ | tadaṃghripadmabhajanāt taccara(2)ṇakamalasevanāt kiṃcit avabodhaṃśakaṃ jñānalavaṃ ⟪.........................⟫ ladhvā (!) prāptā (!) idaṃ karaṇaṃ spaṣṭaṃ spaṣṭārthaṃ vṛttair nānāchaṃdobhiḥ (4) || vicitra (!) arthena bahulaṃ ca etat akarot kṛtavān ity arthaḥ ||     || (5) || 16 ||  || (fol. 58r10–28v5)

Colophon

iti śrīdaivajñavaryadivākarātmajaviśvanāthaviracitaṃ si(6)ddhāmtarahasyodāharaṇaṃ samāptaṃ || || śrīr astu || || śrīhariḥ || || (7) || ||

golagrāmanivāsino gurupadadvaṃdvābjabhaktau rata-

syāsīt tatra di(8)vākarasya tanayaḥ śrīviśvanāthāhvayaḥ ||

tenedaṃ grahalāghavasya ga(9)ṇitaṃ spṛṣṭīkṛtaṃ (!) tatbudhaiḥ ||

śodhyaṃ śuddham idaṃ tadā tu gaṇakaiḥ || svāṃte sa(10)dā dhāryate || 1 || ||

iti śrīgrahalāghavaudāharaṇaṃ samāptaḥ || || (11) saṃvat 1830 śāke 1695 dakṣIṇāyane || śaradarutau māsottamaāśvi(29r1)namāse śuklapakṣe tithau 13 bhaumavāsare || lipikṛto yaṃ brāhmaṇa avadicyajñāti(2)goviṃdarāmena (!) || paṭhanārthaṃ satipurajñātibrāhmaṇakṛṣṇajī[[ka]]syedaṃ (!) pustakaṃ grahitaṃ (!)  a(3)vaṃti madhye || || śrīr astu || || śrīkalyāṇam astu || śrīśubhaṃ bhavatu || || (fol. 28v6–29r3)

Microfilm Details

Reel No. B 326/42

Date of Filming 21-01-1972

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of exp.2 which is available in exp. 32

Catalogued by MS

Date 14-05-2007

Bibliography